Declension table of ?sukhaiṣin

Deva

NeuterSingularDualPlural
Nominativesukhaiṣi sukhaiṣiṇī sukhaiṣīṇi
Vocativesukhaiṣin sukhaiṣi sukhaiṣiṇī sukhaiṣīṇi
Accusativesukhaiṣi sukhaiṣiṇī sukhaiṣīṇi
Instrumentalsukhaiṣiṇā sukhaiṣibhyām sukhaiṣibhiḥ
Dativesukhaiṣiṇe sukhaiṣibhyām sukhaiṣibhyaḥ
Ablativesukhaiṣiṇaḥ sukhaiṣibhyām sukhaiṣibhyaḥ
Genitivesukhaiṣiṇaḥ sukhaiṣiṇoḥ sukhaiṣiṇām
Locativesukhaiṣiṇi sukhaiṣiṇoḥ sukhaiṣiṣu

Compound sukhaiṣi -

Adverb -sukhaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria