Declension table of ?sukhaiṣin

Deva

MasculineSingularDualPlural
Nominativesukhaiṣī sukhaiṣiṇau sukhaiṣiṇaḥ
Vocativesukhaiṣin sukhaiṣiṇau sukhaiṣiṇaḥ
Accusativesukhaiṣiṇam sukhaiṣiṇau sukhaiṣiṇaḥ
Instrumentalsukhaiṣiṇā sukhaiṣibhyām sukhaiṣibhiḥ
Dativesukhaiṣiṇe sukhaiṣibhyām sukhaiṣibhyaḥ
Ablativesukhaiṣiṇaḥ sukhaiṣibhyām sukhaiṣibhyaḥ
Genitivesukhaiṣiṇaḥ sukhaiṣiṇoḥ sukhaiṣiṇām
Locativesukhaiṣiṇi sukhaiṣiṇoḥ sukhaiṣiṣu

Compound sukhaiṣi -

Adverb -sukhaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria