Declension table of ?sukhaiṣiṇī

Deva

FeminineSingularDualPlural
Nominativesukhaiṣiṇī sukhaiṣiṇyau sukhaiṣiṇyaḥ
Vocativesukhaiṣiṇi sukhaiṣiṇyau sukhaiṣiṇyaḥ
Accusativesukhaiṣiṇīm sukhaiṣiṇyau sukhaiṣiṇīḥ
Instrumentalsukhaiṣiṇyā sukhaiṣiṇībhyām sukhaiṣiṇībhiḥ
Dativesukhaiṣiṇyai sukhaiṣiṇībhyām sukhaiṣiṇībhyaḥ
Ablativesukhaiṣiṇyāḥ sukhaiṣiṇībhyām sukhaiṣiṇībhyaḥ
Genitivesukhaiṣiṇyāḥ sukhaiṣiṇyoḥ sukhaiṣiṇīnām
Locativesukhaiṣiṇyām sukhaiṣiṇyoḥ sukhaiṣiṇīṣu

Compound sukhaiṣiṇi - sukhaiṣiṇī -

Adverb -sukhaiṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria