सुबन्तावली ?सुखगम्य

Roma

पुमान्एकद्विबहु
प्रथमासुखगम्यः सुखगम्यौ सुखगम्याः
सम्बोधनम्सुखगम्य सुखगम्यौ सुखगम्याः
द्वितीयासुखगम्यम् सुखगम्यौ सुखगम्यान्
तृतीयासुखगम्येन सुखगम्याभ्याम् सुखगम्यैः सुखगम्येभिः
चतुर्थीसुखगम्याय सुखगम्याभ्याम् सुखगम्येभ्यः
पञ्चमीसुखगम्यात् सुखगम्याभ्याम् सुखगम्येभ्यः
षष्ठीसुखगम्यस्य सुखगम्ययोः सुखगम्यानाम्
सप्तमीसुखगम्ये सुखगम्ययोः सुखगम्येषु

समास सुखगम्य

अव्यय ॰सुखगम्यम् ॰सुखगम्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria