सुबन्तावली ?सुखदुःखसमन्वित

Roma

नपुंसकम्एकद्विबहु
प्रथमासुखदुःखसमन्वितम् सुखदुःखसमन्विते सुखदुःखसमन्वितानि
सम्बोधनम्सुखदुःखसमन्वित सुखदुःखसमन्विते सुखदुःखसमन्वितानि
द्वितीयासुखदुःखसमन्वितम् सुखदुःखसमन्विते सुखदुःखसमन्वितानि
तृतीयासुखदुःखसमन्वितेन सुखदुःखसमन्विताभ्याम् सुखदुःखसमन्वितैः
चतुर्थीसुखदुःखसमन्विताय सुखदुःखसमन्विताभ्याम् सुखदुःखसमन्वितेभ्यः
पञ्चमीसुखदुःखसमन्वितात् सुखदुःखसमन्विताभ्याम् सुखदुःखसमन्वितेभ्यः
षष्ठीसुखदुःखसमन्वितस्य सुखदुःखसमन्वितयोः सुखदुःखसमन्वितानाम्
सप्तमीसुखदुःखसमन्विते सुखदुःखसमन्वितयोः सुखदुःखसमन्वितेषु

समास सुखदुःखसमन्वित

अव्यय ॰सुखदुःखसमन्वितम् ॰सुखदुःखसमन्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria