सुबन्तावली सुखधन

Roma

पुमान्एकद्विबहु
प्रथमासुखधनः सुखधनौ सुखधनाः
सम्बोधनम्सुखधन सुखधनौ सुखधनाः
द्वितीयासुखधनम् सुखधनौ सुखधनान्
तृतीयासुखधनेन सुखधनाभ्याम् सुखधनैः सुखधनेभिः
चतुर्थीसुखधनाय सुखधनाभ्याम् सुखधनेभ्यः
पञ्चमीसुखधनात् सुखधनाभ्याम् सुखधनेभ्यः
षष्ठीसुखधनस्य सुखधनयोः सुखधनानाम्
सप्तमीसुखधने सुखधनयोः सुखधनेषु

समास सुखधन

अव्यय ॰सुखधनम् ॰सुखधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria