Declension table of ?sukhabhū_ā

Deva

FeminineSingularDualPlural
Nominativesukhabhū_ā sukhabhū_e sukhabhū_āḥ
Vocativesukhabhū_e sukhabhū_e sukhabhū_āḥ
Accusativesukhabhū_ām sukhabhū_e sukhabhū_āḥ
Instrumentalsukhabhū_ayā sukhabhū_ābhyām sukhabhū_ābhiḥ
Dativesukhabhū_āyai sukhabhū_ābhyām sukhabhū_ābhyaḥ
Ablativesukhabhū_āyāḥ sukhabhū_ābhyām sukhabhū_ābhyaḥ
Genitivesukhabhū_āyāḥ sukhabhū_ayoḥ sukhabhū_ānām
Locativesukhabhū_āyām sukhabhū_ayoḥ sukhabhū_āsu

Adverb -sukhabhū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria