Declension table of ?sukhabhoginī

Deva

FeminineSingularDualPlural
Nominativesukhabhoginī sukhabhoginyau sukhabhoginyaḥ
Vocativesukhabhogini sukhabhoginyau sukhabhoginyaḥ
Accusativesukhabhoginīm sukhabhoginyau sukhabhoginīḥ
Instrumentalsukhabhoginyā sukhabhoginībhyām sukhabhoginībhiḥ
Dativesukhabhoginyai sukhabhoginībhyām sukhabhoginībhyaḥ
Ablativesukhabhoginyāḥ sukhabhoginībhyām sukhabhoginībhyaḥ
Genitivesukhabhoginyāḥ sukhabhoginyoḥ sukhabhoginīnām
Locativesukhabhoginyām sukhabhoginyoḥ sukhabhoginīṣu

Compound sukhabhogini - sukhabhoginī -

Adverb -sukhabhogini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria