सुबन्तावली ?सुखबद्ध

Roma

पुमान्एकद्विबहु
प्रथमासुखबद्धः सुखबद्धौ सुखबद्धाः
सम्बोधनम्सुखबद्ध सुखबद्धौ सुखबद्धाः
द्वितीयासुखबद्धम् सुखबद्धौ सुखबद्धान्
तृतीयासुखबद्धेन सुखबद्धाभ्याम् सुखबद्धैः सुखबद्धेभिः
चतुर्थीसुखबद्धाय सुखबद्धाभ्याम् सुखबद्धेभ्यः
पञ्चमीसुखबद्धात् सुखबद्धाभ्याम् सुखबद्धेभ्यः
षष्ठीसुखबद्धस्य सुखबद्धयोः सुखबद्धानाम्
सप्तमीसुखबद्धे सुखबद्धयोः सुखबद्धेषु

समास सुखबद्ध

अव्यय ॰सुखबद्धम् ॰सुखबद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria