Declension table of ?sukhāśraya

Deva

NeuterSingularDualPlural
Nominativesukhāśrayam sukhāśraye sukhāśrayāṇi
Vocativesukhāśraya sukhāśraye sukhāśrayāṇi
Accusativesukhāśrayam sukhāśraye sukhāśrayāṇi
Instrumentalsukhāśrayeṇa sukhāśrayābhyām sukhāśrayaiḥ
Dativesukhāśrayāya sukhāśrayābhyām sukhāśrayebhyaḥ
Ablativesukhāśrayāt sukhāśrayābhyām sukhāśrayebhyaḥ
Genitivesukhāśrayasya sukhāśrayayoḥ sukhāśrayāṇām
Locativesukhāśraye sukhāśrayayoḥ sukhāśrayeṣu

Compound sukhāśraya -

Adverb -sukhāśrayam -sukhāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria