Declension table of ?sukhāyitavya

Deva

NeuterSingularDualPlural
Nominativesukhāyitavyam sukhāyitavye sukhāyitavyāni
Vocativesukhāyitavya sukhāyitavye sukhāyitavyāni
Accusativesukhāyitavyam sukhāyitavye sukhāyitavyāni
Instrumentalsukhāyitavyena sukhāyitavyābhyām sukhāyitavyaiḥ
Dativesukhāyitavyāya sukhāyitavyābhyām sukhāyitavyebhyaḥ
Ablativesukhāyitavyāt sukhāyitavyābhyām sukhāyitavyebhyaḥ
Genitivesukhāyitavyasya sukhāyitavyayoḥ sukhāyitavyānām
Locativesukhāyitavye sukhāyitavyayoḥ sukhāyitavyeṣu

Compound sukhāyitavya -

Adverb -sukhāyitavyam -sukhāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria