सुबन्तावली ?सुखायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासुखायिष्यन्ती सुखायिष्यन्त्यौ सुखायिष्यन्त्यः
सम्बोधनम्सुखायिष्यन्ति सुखायिष्यन्त्यौ सुखायिष्यन्त्यः
द्वितीयासुखायिष्यन्तीम् सुखायिष्यन्त्यौ सुखायिष्यन्तीः
तृतीयासुखायिष्यन्त्या सुखायिष्यन्तीभ्याम् सुखायिष्यन्तीभिः
चतुर्थीसुखायिष्यन्त्यै सुखायिष्यन्तीभ्याम् सुखायिष्यन्तीभ्यः
पञ्चमीसुखायिष्यन्त्याः सुखायिष्यन्तीभ्याम् सुखायिष्यन्तीभ्यः
षष्ठीसुखायिष्यन्त्याः सुखायिष्यन्त्योः सुखायिष्यन्तीनाम्
सप्तमीसुखायिष्यन्त्याम् सुखायिष्यन्त्योः सुखायिष्यन्तीषु

समास सुखायिष्यन्ति सुखायिष्यन्ती

अव्यय ॰सुखायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria