Declension table of ?sukhāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativesukhāyiṣyantī sukhāyiṣyantyau sukhāyiṣyantyaḥ
Vocativesukhāyiṣyanti sukhāyiṣyantyau sukhāyiṣyantyaḥ
Accusativesukhāyiṣyantīm sukhāyiṣyantyau sukhāyiṣyantīḥ
Instrumentalsukhāyiṣyantyā sukhāyiṣyantībhyām sukhāyiṣyantībhiḥ
Dativesukhāyiṣyantyai sukhāyiṣyantībhyām sukhāyiṣyantībhyaḥ
Ablativesukhāyiṣyantyāḥ sukhāyiṣyantībhyām sukhāyiṣyantībhyaḥ
Genitivesukhāyiṣyantyāḥ sukhāyiṣyantyoḥ sukhāyiṣyantīnām
Locativesukhāyiṣyantyām sukhāyiṣyantyoḥ sukhāyiṣyantīṣu

Compound sukhāyiṣyanti - sukhāyiṣyantī -

Adverb -sukhāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria