Declension table of ?sukhāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesukhāyiṣyamāṇā sukhāyiṣyamāṇe sukhāyiṣyamāṇāḥ
Vocativesukhāyiṣyamāṇe sukhāyiṣyamāṇe sukhāyiṣyamāṇāḥ
Accusativesukhāyiṣyamāṇām sukhāyiṣyamāṇe sukhāyiṣyamāṇāḥ
Instrumentalsukhāyiṣyamāṇayā sukhāyiṣyamāṇābhyām sukhāyiṣyamāṇābhiḥ
Dativesukhāyiṣyamāṇāyai sukhāyiṣyamāṇābhyām sukhāyiṣyamāṇābhyaḥ
Ablativesukhāyiṣyamāṇāyāḥ sukhāyiṣyamāṇābhyām sukhāyiṣyamāṇābhyaḥ
Genitivesukhāyiṣyamāṇāyāḥ sukhāyiṣyamāṇayoḥ sukhāyiṣyamāṇānām
Locativesukhāyiṣyamāṇāyām sukhāyiṣyamāṇayoḥ sukhāyiṣyamāṇāsu

Adverb -sukhāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria