सुबन्तावली ?सुखायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासुखायिष्यमाणः सुखायिष्यमाणौ सुखायिष्यमाणाः
सम्बोधनम्सुखायिष्यमाण सुखायिष्यमाणौ सुखायिष्यमाणाः
द्वितीयासुखायिष्यमाणम् सुखायिष्यमाणौ सुखायिष्यमाणान्
तृतीयासुखायिष्यमाणेन सुखायिष्यमाणाभ्याम् सुखायिष्यमाणैः सुखायिष्यमाणेभिः
चतुर्थीसुखायिष्यमाणाय सुखायिष्यमाणाभ्याम् सुखायिष्यमाणेभ्यः
पञ्चमीसुखायिष्यमाणात् सुखायिष्यमाणाभ्याम् सुखायिष्यमाणेभ्यः
षष्ठीसुखायिष्यमाणस्य सुखायिष्यमाणयोः सुखायिष्यमाणानाम्
सप्तमीसुखायिष्यमाणे सुखायिष्यमाणयोः सुखायिष्यमाणेषु

समास सुखायिष्यमाण

अव्यय ॰सुखायिष्यमाणम् ॰सुखायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria