Declension table of ?sukhāyamāna

Deva

NeuterSingularDualPlural
Nominativesukhāyamānam sukhāyamāne sukhāyamānāni
Vocativesukhāyamāna sukhāyamāne sukhāyamānāni
Accusativesukhāyamānam sukhāyamāne sukhāyamānāni
Instrumentalsukhāyamānena sukhāyamānābhyām sukhāyamānaiḥ
Dativesukhāyamānāya sukhāyamānābhyām sukhāyamānebhyaḥ
Ablativesukhāyamānāt sukhāyamānābhyām sukhāyamānebhyaḥ
Genitivesukhāyamānasya sukhāyamānayoḥ sukhāyamānānām
Locativesukhāyamāne sukhāyamānayoḥ sukhāyamāneṣu

Compound sukhāyamāna -

Adverb -sukhāyamānam -sukhāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria