Declension table of ?sukhāyamāna

Deva

MasculineSingularDualPlural
Nominativesukhāyamānaḥ sukhāyamānau sukhāyamānāḥ
Vocativesukhāyamāna sukhāyamānau sukhāyamānāḥ
Accusativesukhāyamānam sukhāyamānau sukhāyamānān
Instrumentalsukhāyamānena sukhāyamānābhyām sukhāyamānaiḥ sukhāyamānebhiḥ
Dativesukhāyamānāya sukhāyamānābhyām sukhāyamānebhyaḥ
Ablativesukhāyamānāt sukhāyamānābhyām sukhāyamānebhyaḥ
Genitivesukhāyamānasya sukhāyamānayoḥ sukhāyamānānām
Locativesukhāyamāne sukhāyamānayoḥ sukhāyamāneṣu

Compound sukhāyamāna -

Adverb -sukhāyamānam -sukhāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria