Declension table of sukhāvat

Deva

MasculineSingularDualPlural
Nominativesukhāvān sukhāvantau sukhāvantaḥ
Vocativesukhāvan sukhāvantau sukhāvantaḥ
Accusativesukhāvantam sukhāvantau sukhāvataḥ
Instrumentalsukhāvatā sukhāvadbhyām sukhāvadbhiḥ
Dativesukhāvate sukhāvadbhyām sukhāvadbhyaḥ
Ablativesukhāvataḥ sukhāvadbhyām sukhāvadbhyaḥ
Genitivesukhāvataḥ sukhāvatoḥ sukhāvatām
Locativesukhāvati sukhāvatoḥ sukhāvatsu

Compound sukhāvat -

Adverb -sukhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria