Declension table of ?sukhāvala

Deva

MasculineSingularDualPlural
Nominativesukhāvalaḥ sukhāvalau sukhāvalāḥ
Vocativesukhāvala sukhāvalau sukhāvalāḥ
Accusativesukhāvalam sukhāvalau sukhāvalān
Instrumentalsukhāvalena sukhāvalābhyām sukhāvalaiḥ sukhāvalebhiḥ
Dativesukhāvalāya sukhāvalābhyām sukhāvalebhyaḥ
Ablativesukhāvalāt sukhāvalābhyām sukhāvalebhyaḥ
Genitivesukhāvalasya sukhāvalayoḥ sukhāvalānām
Locativesukhāvale sukhāvalayoḥ sukhāvaleṣu

Compound sukhāvala -

Adverb -sukhāvalam -sukhāvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria