Declension table of ?sukhātmaka

Deva

MasculineSingularDualPlural
Nominativesukhātmakaḥ sukhātmakau sukhātmakāḥ
Vocativesukhātmaka sukhātmakau sukhātmakāḥ
Accusativesukhātmakam sukhātmakau sukhātmakān
Instrumentalsukhātmakena sukhātmakābhyām sukhātmakaiḥ sukhātmakebhiḥ
Dativesukhātmakāya sukhātmakābhyām sukhātmakebhyaḥ
Ablativesukhātmakāt sukhātmakābhyām sukhātmakebhyaḥ
Genitivesukhātmakasya sukhātmakayoḥ sukhātmakānām
Locativesukhātmake sukhātmakayoḥ sukhātmakeṣu

Compound sukhātmaka -

Adverb -sukhātmakam -sukhātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria