Declension table of sukhāsana

Deva

NeuterSingularDualPlural
Nominativesukhāsanam sukhāsane sukhāsanāni
Vocativesukhāsana sukhāsane sukhāsanāni
Accusativesukhāsanam sukhāsane sukhāsanāni
Instrumentalsukhāsanena sukhāsanābhyām sukhāsanaiḥ
Dativesukhāsanāya sukhāsanābhyām sukhāsanebhyaḥ
Ablativesukhāsanāt sukhāsanābhyām sukhāsanebhyaḥ
Genitivesukhāsanasya sukhāsanayoḥ sukhāsanānām
Locativesukhāsane sukhāsanayoḥ sukhāsaneṣu

Compound sukhāsana -

Adverb -sukhāsanam -sukhāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria