Declension table of ?sukhārthin

Deva

NeuterSingularDualPlural
Nominativesukhārthi sukhārthinī sukhārthīni
Vocativesukhārthin sukhārthi sukhārthinī sukhārthīni
Accusativesukhārthi sukhārthinī sukhārthīni
Instrumentalsukhārthinā sukhārthibhyām sukhārthibhiḥ
Dativesukhārthine sukhārthibhyām sukhārthibhyaḥ
Ablativesukhārthinaḥ sukhārthibhyām sukhārthibhyaḥ
Genitivesukhārthinaḥ sukhārthinoḥ sukhārthinām
Locativesukhārthini sukhārthinoḥ sukhārthiṣu

Compound sukhārthi -

Adverb -sukhārthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria