Declension table of ?sukhārohaṇā

Deva

FeminineSingularDualPlural
Nominativesukhārohaṇā sukhārohaṇe sukhārohaṇāḥ
Vocativesukhārohaṇe sukhārohaṇe sukhārohaṇāḥ
Accusativesukhārohaṇām sukhārohaṇe sukhārohaṇāḥ
Instrumentalsukhārohaṇayā sukhārohaṇābhyām sukhārohaṇābhiḥ
Dativesukhārohaṇāyai sukhārohaṇābhyām sukhārohaṇābhyaḥ
Ablativesukhārohaṇāyāḥ sukhārohaṇābhyām sukhārohaṇābhyaḥ
Genitivesukhārohaṇāyāḥ sukhārohaṇayoḥ sukhārohaṇānām
Locativesukhārohaṇāyām sukhārohaṇayoḥ sukhārohaṇāsu

Adverb -sukhārohaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria