Declension table of ?sukhāntā

Deva

FeminineSingularDualPlural
Nominativesukhāntā sukhānte sukhāntāḥ
Vocativesukhānte sukhānte sukhāntāḥ
Accusativesukhāntām sukhānte sukhāntāḥ
Instrumentalsukhāntayā sukhāntābhyām sukhāntābhiḥ
Dativesukhāntāyai sukhāntābhyām sukhāntābhyaḥ
Ablativesukhāntāyāḥ sukhāntābhyām sukhāntābhyaḥ
Genitivesukhāntāyāḥ sukhāntayoḥ sukhāntānām
Locativesukhāntāyām sukhāntayoḥ sukhāntāsu

Adverb -sukhāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria