Declension table of sukhāhara

Deva

NeuterSingularDualPlural
Nominativesukhāharam sukhāhare sukhāharāṇi
Vocativesukhāhara sukhāhare sukhāharāṇi
Accusativesukhāharam sukhāhare sukhāharāṇi
Instrumentalsukhāhareṇa sukhāharābhyām sukhāharaiḥ
Dativesukhāharāya sukhāharābhyām sukhāharebhyaḥ
Ablativesukhāharāt sukhāharābhyām sukhāharebhyaḥ
Genitivesukhāharasya sukhāharayoḥ sukhāharāṇām
Locativesukhāhare sukhāharayoḥ sukhāhareṣu

Compound sukhāhara -

Adverb -sukhāharam -sukhāharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria