सुबन्तावली सुखाहर

Roma

पुमान्एकद्विबहु
प्रथमासुखाहरः सुखाहरौ सुखाहराः
सम्बोधनम्सुखाहर सुखाहरौ सुखाहराः
द्वितीयासुखाहरम् सुखाहरौ सुखाहरान्
तृतीयासुखाहरेण सुखाहराभ्याम् सुखाहरैः सुखाहरेभिः
चतुर्थीसुखाहराय सुखाहराभ्याम् सुखाहरेभ्यः
पञ्चमीसुखाहरात् सुखाहराभ्याम् सुखाहरेभ्यः
षष्ठीसुखाहरस्य सुखाहरयोः सुखाहराणाम्
सप्तमीसुखाहरे सुखाहरयोः सुखाहरेषु

समास सुखाहर

अव्यय ॰सुखाहरम् ॰सुखाहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria