Declension table of ?sukhādhāra

Deva

MasculineSingularDualPlural
Nominativesukhādhāraḥ sukhādhārau sukhādhārāḥ
Vocativesukhādhāra sukhādhārau sukhādhārāḥ
Accusativesukhādhāram sukhādhārau sukhādhārān
Instrumentalsukhādhāreṇa sukhādhārābhyām sukhādhāraiḥ sukhādhārebhiḥ
Dativesukhādhārāya sukhādhārābhyām sukhādhārebhyaḥ
Ablativesukhādhārāt sukhādhārābhyām sukhādhārebhyaḥ
Genitivesukhādhārasya sukhādhārayoḥ sukhādhārāṇām
Locativesukhādhāre sukhādhārayoḥ sukhādhāreṣu

Compound sukhādhāra -

Adverb -sukhādhāram -sukhādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria