Declension table of ?sukhābhiyojya

Deva

MasculineSingularDualPlural
Nominativesukhābhiyojyaḥ sukhābhiyojyau sukhābhiyojyāḥ
Vocativesukhābhiyojya sukhābhiyojyau sukhābhiyojyāḥ
Accusativesukhābhiyojyam sukhābhiyojyau sukhābhiyojyān
Instrumentalsukhābhiyojyena sukhābhiyojyābhyām sukhābhiyojyaiḥ sukhābhiyojyebhiḥ
Dativesukhābhiyojyāya sukhābhiyojyābhyām sukhābhiyojyebhyaḥ
Ablativesukhābhiyojyāt sukhābhiyojyābhyām sukhābhiyojyebhyaḥ
Genitivesukhābhiyojyasya sukhābhiyojyayoḥ sukhābhiyojyānām
Locativesukhābhiyojye sukhābhiyojyayoḥ sukhābhiyojyeṣu

Compound sukhābhiyojya -

Adverb -sukhābhiyojyam -sukhābhiyojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria