सुबन्तावली ?सुकल

Roma

पुमान्एकद्विबहु
प्रथमासुकलः सुकलौ सुकलाः
सम्बोधनम्सुकल सुकलौ सुकलाः
द्वितीयासुकलम् सुकलौ सुकलान्
तृतीयासुकलेन सुकलाभ्याम् सुकलैः सुकलेभिः
चतुर्थीसुकलाय सुकलाभ्याम् सुकलेभ्यः
पञ्चमीसुकलात् सुकलाभ्याम् सुकलेभ्यः
षष्ठीसुकलस्य सुकलयोः सुकलानाम्
सप्तमीसुकले सुकलयोः सुकलेषु

समास सुकल

अव्यय ॰सुकलम् ॰सुकलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria