Declension table of ?sukaṅkavat

Deva

MasculineSingularDualPlural
Nominativesukaṅkavān sukaṅkavantau sukaṅkavantaḥ
Vocativesukaṅkavan sukaṅkavantau sukaṅkavantaḥ
Accusativesukaṅkavantam sukaṅkavantau sukaṅkavataḥ
Instrumentalsukaṅkavatā sukaṅkavadbhyām sukaṅkavadbhiḥ
Dativesukaṅkavate sukaṅkavadbhyām sukaṅkavadbhyaḥ
Ablativesukaṅkavataḥ sukaṅkavadbhyām sukaṅkavadbhyaḥ
Genitivesukaṅkavataḥ sukaṅkavatoḥ sukaṅkavatām
Locativesukaṅkavati sukaṅkavatoḥ sukaṅkavatsu

Compound sukaṅkavat -

Adverb -sukaṅkavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria