Declension table of ?sukāṣṭha

Deva

NeuterSingularDualPlural
Nominativesukāṣṭham sukāṣṭhe sukāṣṭhāni
Vocativesukāṣṭha sukāṣṭhe sukāṣṭhāni
Accusativesukāṣṭham sukāṣṭhe sukāṣṭhāni
Instrumentalsukāṣṭhena sukāṣṭhābhyām sukāṣṭhaiḥ
Dativesukāṣṭhāya sukāṣṭhābhyām sukāṣṭhebhyaḥ
Ablativesukāṣṭhāt sukāṣṭhābhyām sukāṣṭhebhyaḥ
Genitivesukāṣṭhasya sukāṣṭhayoḥ sukāṣṭhānām
Locativesukāṣṭhe sukāṣṭhayoḥ sukāṣṭheṣu

Compound sukāṣṭha -

Adverb -sukāṣṭham -sukāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria