Declension table of ?sukāṇḍa

Deva

MasculineSingularDualPlural
Nominativesukāṇḍaḥ sukāṇḍau sukāṇḍāḥ
Vocativesukāṇḍa sukāṇḍau sukāṇḍāḥ
Accusativesukāṇḍam sukāṇḍau sukāṇḍān
Instrumentalsukāṇḍena sukāṇḍābhyām sukāṇḍaiḥ sukāṇḍebhiḥ
Dativesukāṇḍāya sukāṇḍābhyām sukāṇḍebhyaḥ
Ablativesukāṇḍāt sukāṇḍābhyām sukāṇḍebhyaḥ
Genitivesukāṇḍasya sukāṇḍayoḥ sukāṇḍānām
Locativesukāṇḍe sukāṇḍayoḥ sukāṇḍeṣu

Compound sukāṇḍa -

Adverb -sukāṇḍam -sukāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria