Declension table of ?sukṣubdhā

Deva

FeminineSingularDualPlural
Nominativesukṣubdhā sukṣubdhe sukṣubdhāḥ
Vocativesukṣubdhe sukṣubdhe sukṣubdhāḥ
Accusativesukṣubdhām sukṣubdhe sukṣubdhāḥ
Instrumentalsukṣubdhayā sukṣubdhābhyām sukṣubdhābhiḥ
Dativesukṣubdhāyai sukṣubdhābhyām sukṣubdhābhyaḥ
Ablativesukṣubdhāyāḥ sukṣubdhābhyām sukṣubdhābhyaḥ
Genitivesukṣubdhāyāḥ sukṣubdhayoḥ sukṣubdhānām
Locativesukṣubdhāyām sukṣubdhayoḥ sukṣubdhāsu

Adverb -sukṣubdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria