Declension table of ?sukṛtakarman

Deva

MasculineSingularDualPlural
Nominativesukṛtakarmā sukṛtakarmāṇau sukṛtakarmāṇaḥ
Vocativesukṛtakarman sukṛtakarmāṇau sukṛtakarmāṇaḥ
Accusativesukṛtakarmāṇam sukṛtakarmāṇau sukṛtakarmaṇaḥ
Instrumentalsukṛtakarmaṇā sukṛtakarmabhyām sukṛtakarmabhiḥ
Dativesukṛtakarmaṇe sukṛtakarmabhyām sukṛtakarmabhyaḥ
Ablativesukṛtakarmaṇaḥ sukṛtakarmabhyām sukṛtakarmabhyaḥ
Genitivesukṛtakarmaṇaḥ sukṛtakarmaṇoḥ sukṛtakarmaṇām
Locativesukṛtakarmaṇi sukṛtakarmaṇoḥ sukṛtakarmasu

Compound sukṛtakarma -

Adverb -sukṛtakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria