Declension table of ?sukṛtadvādaśīvrata

Deva

NeuterSingularDualPlural
Nominativesukṛtadvādaśīvratam sukṛtadvādaśīvrate sukṛtadvādaśīvratāni
Vocativesukṛtadvādaśīvrata sukṛtadvādaśīvrate sukṛtadvādaśīvratāni
Accusativesukṛtadvādaśīvratam sukṛtadvādaśīvrate sukṛtadvādaśīvratāni
Instrumentalsukṛtadvādaśīvratena sukṛtadvādaśīvratābhyām sukṛtadvādaśīvrataiḥ
Dativesukṛtadvādaśīvratāya sukṛtadvādaśīvratābhyām sukṛtadvādaśīvratebhyaḥ
Ablativesukṛtadvādaśīvratāt sukṛtadvādaśīvratābhyām sukṛtadvādaśīvratebhyaḥ
Genitivesukṛtadvādaśīvratasya sukṛtadvādaśīvratayoḥ sukṛtadvādaśīvratānām
Locativesukṛtadvādaśīvrate sukṛtadvādaśīvratayoḥ sukṛtadvādaśīvrateṣu

Compound sukṛtadvādaśīvrata -

Adverb -sukṛtadvādaśīvratam -sukṛtadvādaśīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria