Declension table of ?sukṛtabhājā

Deva

FeminineSingularDualPlural
Nominativesukṛtabhājā sukṛtabhāje sukṛtabhājāḥ
Vocativesukṛtabhāje sukṛtabhāje sukṛtabhājāḥ
Accusativesukṛtabhājām sukṛtabhāje sukṛtabhājāḥ
Instrumentalsukṛtabhājayā sukṛtabhājābhyām sukṛtabhājābhiḥ
Dativesukṛtabhājāyai sukṛtabhājābhyām sukṛtabhājābhyaḥ
Ablativesukṛtabhājāyāḥ sukṛtabhājābhyām sukṛtabhājābhyaḥ
Genitivesukṛtabhājāyāḥ sukṛtabhājayoḥ sukṛtabhājānām
Locativesukṛtabhājāyām sukṛtabhājayoḥ sukṛtabhājāsu

Adverb -sukṛtabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria