Declension table of ?sukṛtārtha

Deva

MasculineSingularDualPlural
Nominativesukṛtārthaḥ sukṛtārthau sukṛtārthāḥ
Vocativesukṛtārtha sukṛtārthau sukṛtārthāḥ
Accusativesukṛtārtham sukṛtārthau sukṛtārthān
Instrumentalsukṛtārthena sukṛtārthābhyām sukṛtārthaiḥ sukṛtārthebhiḥ
Dativesukṛtārthāya sukṛtārthābhyām sukṛtārthebhyaḥ
Ablativesukṛtārthāt sukṛtārthābhyām sukṛtārthebhyaḥ
Genitivesukṛtārthasya sukṛtārthayoḥ sukṛtārthānām
Locativesukṛtārthe sukṛtārthayoḥ sukṛtārtheṣu

Compound sukṛtārtha -

Adverb -sukṛtārtham -sukṛtārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria