Declension table of ?sukṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesukṛṣṭaḥ sukṛṣṭau sukṛṣṭāḥ
Vocativesukṛṣṭa sukṛṣṭau sukṛṣṭāḥ
Accusativesukṛṣṭam sukṛṣṭau sukṛṣṭān
Instrumentalsukṛṣṭena sukṛṣṭābhyām sukṛṣṭaiḥ sukṛṣṭebhiḥ
Dativesukṛṣṭāya sukṛṣṭābhyām sukṛṣṭebhyaḥ
Ablativesukṛṣṭāt sukṛṣṭābhyām sukṛṣṭebhyaḥ
Genitivesukṛṣṭasya sukṛṣṭayoḥ sukṛṣṭānām
Locativesukṛṣṭe sukṛṣṭayoḥ sukṛṣṭeṣu

Compound sukṛṣṭa -

Adverb -sukṛṣṭam -sukṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria