सुबन्तावली ?सुज्यैष्ठ्य

Roma

पुमान्एकद्विबहु
प्रथमासुज्यैष्ठ्यः सुज्यैष्ठ्यौ सुज्यैष्ठ्याः
सम्बोधनम्सुज्यैष्ठ्य सुज्यैष्ठ्यौ सुज्यैष्ठ्याः
द्वितीयासुज्यैष्ठ्यम् सुज्यैष्ठ्यौ सुज्यैष्ठ्यान्
तृतीयासुज्यैष्ठ्येन सुज्यैष्ठ्याभ्याम् सुज्यैष्ठ्यैः सुज्यैष्ठ्येभिः
चतुर्थीसुज्यैष्ठ्याय सुज्यैष्ठ्याभ्याम् सुज्यैष्ठ्येभ्यः
पञ्चमीसुज्यैष्ठ्यात् सुज्यैष्ठ्याभ्याम् सुज्यैष्ठ्येभ्यः
षष्ठीसुज्यैष्ठ्यस्य सुज्यैष्ठ्ययोः सुज्यैष्ठ्यानाम्
सप्तमीसुज्यैष्ठ्ये सुज्यैष्ठ्ययोः सुज्यैष्ठ्येषु

समास सुज्यैष्ठ्य

अव्यय ॰सुज्यैष्ठ्यम् ॰सुज्यैष्ठ्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria