सुबन्तावली ?सुजीर्णशतखण्डमयी

Roma

स्त्रीएकद्विबहु
प्रथमासुजीर्णशतखण्डमयी सुजीर्णशतखण्डमय्यौ सुजीर्णशतखण्डमय्यः
सम्बोधनम्सुजीर्णशतखण्डमयि सुजीर्णशतखण्डमय्यौ सुजीर्णशतखण्डमय्यः
द्वितीयासुजीर्णशतखण्डमयीम् सुजीर्णशतखण्डमय्यौ सुजीर्णशतखण्डमयीः
तृतीयासुजीर्णशतखण्डमय्या सुजीर्णशतखण्डमयीभ्याम् सुजीर्णशतखण्डमयीभिः
चतुर्थीसुजीर्णशतखण्डमय्यै सुजीर्णशतखण्डमयीभ्याम् सुजीर्णशतखण्डमयीभ्यः
पञ्चमीसुजीर्णशतखण्डमय्याः सुजीर्णशतखण्डमयीभ्याम् सुजीर्णशतखण्डमयीभ्यः
षष्ठीसुजीर्णशतखण्डमय्याः सुजीर्णशतखण्डमय्योः सुजीर्णशतखण्डमयीनाम्
सप्तमीसुजीर्णशतखण्डमय्याम् सुजीर्णशतखण्डमय्योः सुजीर्णशतखण्डमयीषु

समास सुजीर्णशतखण्डमयि सुजीर्णशतखण्डमयी

अव्यय ॰सुजीर्णशतखण्डमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria