सुबन्तावली ?सुजीर्णशतखण्डमय

Roma

पुमान्एकद्विबहु
प्रथमासुजीर्णशतखण्डमयः सुजीर्णशतखण्डमयौ सुजीर्णशतखण्डमयाः
सम्बोधनम्सुजीर्णशतखण्डमय सुजीर्णशतखण्डमयौ सुजीर्णशतखण्डमयाः
द्वितीयासुजीर्णशतखण्डमयम् सुजीर्णशतखण्डमयौ सुजीर्णशतखण्डमयान्
तृतीयासुजीर्णशतखण्डमयेन सुजीर्णशतखण्डमयाभ्याम् सुजीर्णशतखण्डमयैः सुजीर्णशतखण्डमयेभिः
चतुर्थीसुजीर्णशतखण्डमयाय सुजीर्णशतखण्डमयाभ्याम् सुजीर्णशतखण्डमयेभ्यः
पञ्चमीसुजीर्णशतखण्डमयात् सुजीर्णशतखण्डमयाभ्याम् सुजीर्णशतखण्डमयेभ्यः
षष्ठीसुजीर्णशतखण्डमयस्य सुजीर्णशतखण्डमययोः सुजीर्णशतखण्डमयानाम्
सप्तमीसुजीर्णशतखण्डमये सुजीर्णशतखण्डमययोः सुजीर्णशतखण्डमयेषु

समास सुजीर्णशतखण्डमय

अव्यय ॰सुजीर्णशतखण्डमयम् ॰सुजीर्णशतखण्डमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria