Declension table of ?sujihva

Deva

NeuterSingularDualPlural
Nominativesujihvam sujihve sujihvāni
Vocativesujihva sujihve sujihvāni
Accusativesujihvam sujihve sujihvāni
Instrumentalsujihvena sujihvābhyām sujihvaiḥ
Dativesujihvāya sujihvābhyām sujihvebhyaḥ
Ablativesujihvāt sujihvābhyām sujihvebhyaḥ
Genitivesujihvasya sujihvayoḥ sujihvānām
Locativesujihve sujihvayoḥ sujihveṣu

Compound sujihva -

Adverb -sujihvam -sujihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria