Declension table of sujāti

Deva

MasculineSingularDualPlural
Nominativesujātiḥ sujātī sujātayaḥ
Vocativesujāte sujātī sujātayaḥ
Accusativesujātim sujātī sujātīn
Instrumentalsujātinā sujātibhyām sujātibhiḥ
Dativesujātaye sujātibhyām sujātibhyaḥ
Ablativesujāteḥ sujātibhyām sujātibhyaḥ
Genitivesujāteḥ sujātyoḥ sujātīnām
Locativesujātau sujātyoḥ sujātiṣu

Compound sujāti -

Adverb -sujāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria