Declension table of sujāti

Deva

FeminineSingularDualPlural
Nominativesujātiḥ sujātī sujātayaḥ
Vocativesujāte sujātī sujātayaḥ
Accusativesujātim sujātī sujātīḥ
Instrumentalsujātyā sujātibhyām sujātibhiḥ
Dativesujātyai sujātaye sujātibhyām sujātibhyaḥ
Ablativesujātyāḥ sujāteḥ sujātibhyām sujātibhyaḥ
Genitivesujātyāḥ sujāteḥ sujātyoḥ sujātīnām
Locativesujātyām sujātau sujātyoḥ sujātiṣu

Compound sujāti -

Adverb -sujāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria