Declension table of sujña

Deva

MasculineSingularDualPlural
Nominativesujñaḥ sujñau sujñāḥ
Vocativesujña sujñau sujñāḥ
Accusativesujñam sujñau sujñān
Instrumentalsujñena sujñābhyām sujñaiḥ sujñebhiḥ
Dativesujñāya sujñābhyām sujñebhyaḥ
Ablativesujñāt sujñābhyām sujñebhyaḥ
Genitivesujñasya sujñayoḥ sujñānām
Locativesujñe sujñayoḥ sujñeṣu

Compound sujña -

Adverb -sujñam -sujñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria