Declension table of suhita

Deva

NeuterSingularDualPlural
Nominativesuhitam suhite suhitāni
Vocativesuhita suhite suhitāni
Accusativesuhitam suhite suhitāni
Instrumentalsuhitena suhitābhyām suhitaiḥ
Dativesuhitāya suhitābhyām suhitebhyaḥ
Ablativesuhitāt suhitābhyām suhitebhyaḥ
Genitivesuhitasya suhitayoḥ suhitānām
Locativesuhite suhitayoḥ suhiteṣu

Compound suhita -

Adverb -suhitam -suhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria