सुबन्तावली ?सुहलन

Roma

पुमान्एकद्विबहु
प्रथमासुहलनः सुहलनौ सुहलनाः
सम्बोधनम्सुहलन सुहलनौ सुहलनाः
द्वितीयासुहलनम् सुहलनौ सुहलनान्
तृतीयासुहलनेन सुहलनाभ्याम् सुहलनैः सुहलनेभिः
चतुर्थीसुहलनाय सुहलनाभ्याम् सुहलनेभ्यः
पञ्चमीसुहलनात् सुहलनाभ्याम् सुहलनेभ्यः
षष्ठीसुहलनस्य सुहलनयोः सुहलनानाम्
सप्तमीसुहलने सुहलनयोः सुहलनेषु

समास सुहलन

अव्यय ॰सुहलनम् ॰सुहलनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria