सुबन्तावली ?सुहृत्प्रकाशाख्यस्तव

Roma

पुमान्एकद्विबहु
प्रथमासुहृत्प्रकाशाख्यस्तवः सुहृत्प्रकाशाख्यस्तवौ सुहृत्प्रकाशाख्यस्तवाः
सम्बोधनम्सुहृत्प्रकाशाख्यस्तव सुहृत्प्रकाशाख्यस्तवौ सुहृत्प्रकाशाख्यस्तवाः
द्वितीयासुहृत्प्रकाशाख्यस्तवम् सुहृत्प्रकाशाख्यस्तवौ सुहृत्प्रकाशाख्यस्तवान्
तृतीयासुहृत्प्रकाशाख्यस्तवेन सुहृत्प्रकाशाख्यस्तवाभ्याम् सुहृत्प्रकाशाख्यस्तवैः सुहृत्प्रकाशाख्यस्तवेभिः
चतुर्थीसुहृत्प्रकाशाख्यस्तवाय सुहृत्प्रकाशाख्यस्तवाभ्याम् सुहृत्प्रकाशाख्यस्तवेभ्यः
पञ्चमीसुहृत्प्रकाशाख्यस्तवात् सुहृत्प्रकाशाख्यस्तवाभ्याम् सुहृत्प्रकाशाख्यस्तवेभ्यः
षष्ठीसुहृत्प्रकाशाख्यस्तवस्य सुहृत्प्रकाशाख्यस्तवयोः सुहृत्प्रकाशाख्यस्तवानाम्
सप्तमीसुहृत्प्रकाशाख्यस्तवे सुहृत्प्रकाशाख्यस्तवयोः सुहृत्प्रकाशाख्यस्तवेषु

समास सुहृत्प्रकाशाख्यस्तव

अव्यय ॰सुहृत्प्रकाशाख्यस्तवम् ॰सुहृत्प्रकाशाख्यस्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria