Declension table of suhṛnmitra

Deva

NeuterSingularDualPlural
Nominativesuhṛnmitram suhṛnmitre suhṛnmitrāṇi
Vocativesuhṛnmitra suhṛnmitre suhṛnmitrāṇi
Accusativesuhṛnmitram suhṛnmitre suhṛnmitrāṇi
Instrumentalsuhṛnmitreṇa suhṛnmitrābhyām suhṛnmitraiḥ
Dativesuhṛnmitrāya suhṛnmitrābhyām suhṛnmitrebhyaḥ
Ablativesuhṛnmitrāt suhṛnmitrābhyām suhṛnmitrebhyaḥ
Genitivesuhṛnmitrasya suhṛnmitrayoḥ suhṛnmitrāṇām
Locativesuhṛnmitre suhṛnmitrayoḥ suhṛnmitreṣu

Compound suhṛnmitra -

Adverb -suhṛnmitram -suhṛnmitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria