Declension table of suhṛdbheda

Deva

MasculineSingularDualPlural
Nominativesuhṛdbhedaḥ suhṛdbhedau suhṛdbhedāḥ
Vocativesuhṛdbheda suhṛdbhedau suhṛdbhedāḥ
Accusativesuhṛdbhedam suhṛdbhedau suhṛdbhedān
Instrumentalsuhṛdbhedena suhṛdbhedābhyām suhṛdbhedaiḥ suhṛdbhedebhiḥ
Dativesuhṛdbhedāya suhṛdbhedābhyām suhṛdbhedebhyaḥ
Ablativesuhṛdbhedāt suhṛdbhedābhyām suhṛdbhedebhyaḥ
Genitivesuhṛdbhedasya suhṛdbhedayoḥ suhṛdbhedānām
Locativesuhṛdbhede suhṛdbhedayoḥ suhṛdbhedeṣu

Compound suhṛdbheda -

Adverb -suhṛdbhedam -suhṛdbhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria